Declension table of ?jagalbhānā

Deva

FeminineSingularDualPlural
Nominativejagalbhānā jagalbhāne jagalbhānāḥ
Vocativejagalbhāne jagalbhāne jagalbhānāḥ
Accusativejagalbhānām jagalbhāne jagalbhānāḥ
Instrumentaljagalbhānayā jagalbhānābhyām jagalbhānābhiḥ
Dativejagalbhānāyai jagalbhānābhyām jagalbhānābhyaḥ
Ablativejagalbhānāyāḥ jagalbhānābhyām jagalbhānābhyaḥ
Genitivejagalbhānāyāḥ jagalbhānayoḥ jagalbhānānām
Locativejagalbhānāyām jagalbhānayoḥ jagalbhānāsu

Adverb -jagalbhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria