Declension table of ?galbhita

Deva

NeuterSingularDualPlural
Nominativegalbhitam galbhite galbhitāni
Vocativegalbhita galbhite galbhitāni
Accusativegalbhitam galbhite galbhitāni
Instrumentalgalbhitena galbhitābhyām galbhitaiḥ
Dativegalbhitāya galbhitābhyām galbhitebhyaḥ
Ablativegalbhitāt galbhitābhyām galbhitebhyaḥ
Genitivegalbhitasya galbhitayoḥ galbhitānām
Locativegalbhite galbhitayoḥ galbhiteṣu

Compound galbhita -

Adverb -galbhitam -galbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria