Declension table of ?jagalbhāna

Deva

MasculineSingularDualPlural
Nominativejagalbhānaḥ jagalbhānau jagalbhānāḥ
Vocativejagalbhāna jagalbhānau jagalbhānāḥ
Accusativejagalbhānam jagalbhānau jagalbhānān
Instrumentaljagalbhānena jagalbhānābhyām jagalbhānaiḥ jagalbhānebhiḥ
Dativejagalbhānāya jagalbhānābhyām jagalbhānebhyaḥ
Ablativejagalbhānāt jagalbhānābhyām jagalbhānebhyaḥ
Genitivejagalbhānasya jagalbhānayoḥ jagalbhānānām
Locativejagalbhāne jagalbhānayoḥ jagalbhāneṣu

Compound jagalbhāna -

Adverb -jagalbhānam -jagalbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria