Conjugation tables of bhṛśa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhṛśāye bhṛśāyāvahe bhṛśāyāmahe
Secondbhṛśāyase bhṛśāyethe bhṛśāyadhve
Thirdbhṛśāyate bhṛśāyete bhṛśāyante


Imperfect

MiddleSingularDualPlural
Firstabhṛśāye abhṛśāyāvahi abhṛśāyāmahi
Secondabhṛśāyathāḥ abhṛśāyethām abhṛśāyadhvam
Thirdabhṛśāyata abhṛśāyetām abhṛśāyanta


Optative

MiddleSingularDualPlural
Firstbhṛśāyeya bhṛśāyevahi bhṛśāyemahi
Secondbhṛśāyethāḥ bhṛśāyeyāthām bhṛśāyedhvam
Thirdbhṛśāyeta bhṛśāyeyātām bhṛśāyeran


Imperative

MiddleSingularDualPlural
Firstbhṛśāyai bhṛśāyāvahai bhṛśāyāmahai
Secondbhṛśāyasva bhṛśāyethām bhṛśāyadhvam
Thirdbhṛśāyatām bhṛśāyetām bhṛśāyantām


Future

ActiveSingularDualPlural
Firstbhṛśāyiṣyāmi bhṛśāyiṣyāvaḥ bhṛśāyiṣyāmaḥ
Secondbhṛśāyiṣyasi bhṛśāyiṣyathaḥ bhṛśāyiṣyatha
Thirdbhṛśāyiṣyati bhṛśāyiṣyataḥ bhṛśāyiṣyanti


MiddleSingularDualPlural
Firstbhṛśāyiṣye bhṛśāyiṣyāvahe bhṛśāyiṣyāmahe
Secondbhṛśāyiṣyase bhṛśāyiṣyethe bhṛśāyiṣyadhve
Thirdbhṛśāyiṣyate bhṛśāyiṣyete bhṛśāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhṛśāyitāsmi bhṛśāyitāsvaḥ bhṛśāyitāsmaḥ
Secondbhṛśāyitāsi bhṛśāyitāsthaḥ bhṛśāyitāstha
Thirdbhṛśāyitā bhṛśāyitārau bhṛśāyitāraḥ

Participles

Past Passive Participle
bhṛśita m. n. bhṛśitā f.

Past Active Participle
bhṛśitavat m. n. bhṛśitavatī f.

Present Middle Participle
bhṛśāyamāna m. n. bhṛśāyamānā f.

Future Active Participle
bhṛśāyiṣyat m. n. bhṛśāyiṣyantī f.

Future Middle Participle
bhṛśāyiṣyamāṇa m. n. bhṛśāyiṣyamāṇā f.

Future Passive Participle
bhṛśāyitavya m. n. bhṛśāyitavyā f.

Indeclinable forms

Infinitive
bhṛśāyitum

Absolutive
bhṛśāyitvā

Periphrastic Perfect
bhṛśāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria