Declension table of ?bhṛśāyamāna

Deva

MasculineSingularDualPlural
Nominativebhṛśāyamānaḥ bhṛśāyamānau bhṛśāyamānāḥ
Vocativebhṛśāyamāna bhṛśāyamānau bhṛśāyamānāḥ
Accusativebhṛśāyamānam bhṛśāyamānau bhṛśāyamānān
Instrumentalbhṛśāyamānena bhṛśāyamānābhyām bhṛśāyamānaiḥ bhṛśāyamānebhiḥ
Dativebhṛśāyamānāya bhṛśāyamānābhyām bhṛśāyamānebhyaḥ
Ablativebhṛśāyamānāt bhṛśāyamānābhyām bhṛśāyamānebhyaḥ
Genitivebhṛśāyamānasya bhṛśāyamānayoḥ bhṛśāyamānānām
Locativebhṛśāyamāne bhṛśāyamānayoḥ bhṛśāyamāneṣu

Compound bhṛśāyamāna -

Adverb -bhṛśāyamānam -bhṛśāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria