Declension table of ?bhṛśāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhṛśāyiṣyamāṇā bhṛśāyiṣyamāṇe bhṛśāyiṣyamāṇāḥ
Vocativebhṛśāyiṣyamāṇe bhṛśāyiṣyamāṇe bhṛśāyiṣyamāṇāḥ
Accusativebhṛśāyiṣyamāṇām bhṛśāyiṣyamāṇe bhṛśāyiṣyamāṇāḥ
Instrumentalbhṛśāyiṣyamāṇayā bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇābhiḥ
Dativebhṛśāyiṣyamāṇāyai bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇābhyaḥ
Ablativebhṛśāyiṣyamāṇāyāḥ bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇābhyaḥ
Genitivebhṛśāyiṣyamāṇāyāḥ bhṛśāyiṣyamāṇayoḥ bhṛśāyiṣyamāṇānām
Locativebhṛśāyiṣyamāṇāyām bhṛśāyiṣyamāṇayoḥ bhṛśāyiṣyamāṇāsu

Adverb -bhṛśāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria