Declension table of ?bhṛśāyiṣyat

Deva

MasculineSingularDualPlural
Nominativebhṛśāyiṣyan bhṛśāyiṣyantau bhṛśāyiṣyantaḥ
Vocativebhṛśāyiṣyan bhṛśāyiṣyantau bhṛśāyiṣyantaḥ
Accusativebhṛśāyiṣyantam bhṛśāyiṣyantau bhṛśāyiṣyataḥ
Instrumentalbhṛśāyiṣyatā bhṛśāyiṣyadbhyām bhṛśāyiṣyadbhiḥ
Dativebhṛśāyiṣyate bhṛśāyiṣyadbhyām bhṛśāyiṣyadbhyaḥ
Ablativebhṛśāyiṣyataḥ bhṛśāyiṣyadbhyām bhṛśāyiṣyadbhyaḥ
Genitivebhṛśāyiṣyataḥ bhṛśāyiṣyatoḥ bhṛśāyiṣyatām
Locativebhṛśāyiṣyati bhṛśāyiṣyatoḥ bhṛśāyiṣyatsu

Compound bhṛśāyiṣyat -

Adverb -bhṛśāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria