Declension table of ?bhṛśitavat

Deva

MasculineSingularDualPlural
Nominativebhṛśitavān bhṛśitavantau bhṛśitavantaḥ
Vocativebhṛśitavan bhṛśitavantau bhṛśitavantaḥ
Accusativebhṛśitavantam bhṛśitavantau bhṛśitavataḥ
Instrumentalbhṛśitavatā bhṛśitavadbhyām bhṛśitavadbhiḥ
Dativebhṛśitavate bhṛśitavadbhyām bhṛśitavadbhyaḥ
Ablativebhṛśitavataḥ bhṛśitavadbhyām bhṛśitavadbhyaḥ
Genitivebhṛśitavataḥ bhṛśitavatoḥ bhṛśitavatām
Locativebhṛśitavati bhṛśitavatoḥ bhṛśitavatsu

Compound bhṛśitavat -

Adverb -bhṛśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria