Declension table of ?bhṛśāyitavyā

Deva

FeminineSingularDualPlural
Nominativebhṛśāyitavyā bhṛśāyitavye bhṛśāyitavyāḥ
Vocativebhṛśāyitavye bhṛśāyitavye bhṛśāyitavyāḥ
Accusativebhṛśāyitavyām bhṛśāyitavye bhṛśāyitavyāḥ
Instrumentalbhṛśāyitavyayā bhṛśāyitavyābhyām bhṛśāyitavyābhiḥ
Dativebhṛśāyitavyāyai bhṛśāyitavyābhyām bhṛśāyitavyābhyaḥ
Ablativebhṛśāyitavyāyāḥ bhṛśāyitavyābhyām bhṛśāyitavyābhyaḥ
Genitivebhṛśāyitavyāyāḥ bhṛśāyitavyayoḥ bhṛśāyitavyānām
Locativebhṛśāyitavyāyām bhṛśāyitavyayoḥ bhṛśāyitavyāsu

Adverb -bhṛśāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria