Declension table of ?bhṛśāyitavya

Deva

NeuterSingularDualPlural
Nominativebhṛśāyitavyam bhṛśāyitavye bhṛśāyitavyāni
Vocativebhṛśāyitavya bhṛśāyitavye bhṛśāyitavyāni
Accusativebhṛśāyitavyam bhṛśāyitavye bhṛśāyitavyāni
Instrumentalbhṛśāyitavyena bhṛśāyitavyābhyām bhṛśāyitavyaiḥ
Dativebhṛśāyitavyāya bhṛśāyitavyābhyām bhṛśāyitavyebhyaḥ
Ablativebhṛśāyitavyāt bhṛśāyitavyābhyām bhṛśāyitavyebhyaḥ
Genitivebhṛśāyitavyasya bhṛśāyitavyayoḥ bhṛśāyitavyānām
Locativebhṛśāyitavye bhṛśāyitavyayoḥ bhṛśāyitavyeṣu

Compound bhṛśāyitavya -

Adverb -bhṛśāyitavyam -bhṛśāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria