Declension table of ?bhṛśāyamānā

Deva

FeminineSingularDualPlural
Nominativebhṛśāyamānā bhṛśāyamāne bhṛśāyamānāḥ
Vocativebhṛśāyamāne bhṛśāyamāne bhṛśāyamānāḥ
Accusativebhṛśāyamānām bhṛśāyamāne bhṛśāyamānāḥ
Instrumentalbhṛśāyamānayā bhṛśāyamānābhyām bhṛśāyamānābhiḥ
Dativebhṛśāyamānāyai bhṛśāyamānābhyām bhṛśāyamānābhyaḥ
Ablativebhṛśāyamānāyāḥ bhṛśāyamānābhyām bhṛśāyamānābhyaḥ
Genitivebhṛśāyamānāyāḥ bhṛśāyamānayoḥ bhṛśāyamānānām
Locativebhṛśāyamānāyām bhṛśāyamānayoḥ bhṛśāyamānāsu

Adverb -bhṛśāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria