तिङन्तावली भृश

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभृशायते भृशायेते भृशायन्ते
मध्यमभृशायसे भृशायेथे भृशायध्वे
उत्तमभृशाये भृशायावहे भृशायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभृशायत अभृशायेताम् अभृशायन्त
मध्यमअभृशायथाः अभृशायेथाम् अभृशायध्वम्
उत्तमअभृशाये अभृशायावहि अभृशायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभृशायेत भृशायेयाताम् भृशायेरन्
मध्यमभृशायेथाः भृशायेयाथाम् भृशायेध्वम्
उत्तमभृशायेय भृशायेवहि भृशायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभृशायताम् भृशायेताम् भृशायन्ताम्
मध्यमभृशायस्व भृशायेथाम् भृशायध्वम्
उत्तमभृशायै भृशायावहै भृशायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभृशायिष्यति भृशायिष्यतः भृशायिष्यन्ति
मध्यमभृशायिष्यसि भृशायिष्यथः भृशायिष्यथ
उत्तमभृशायिष्यामि भृशायिष्यावः भृशायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभृशायिष्यते भृशायिष्येते भृशायिष्यन्ते
मध्यमभृशायिष्यसे भृशायिष्येथे भृशायिष्यध्वे
उत्तमभृशायिष्ये भृशायिष्यावहे भृशायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभृशायिता भृशायितारौ भृशायितारः
मध्यमभृशायितासि भृशायितास्थः भृशायितास्थ
उत्तमभृशायितास्मि भृशायितास्वः भृशायितास्मः

कृदन्त

क्त
भृशित m. n. भृशिता f.

क्तवतु
भृशितवत् m. n. भृशितवती f.

शानच्
भृशायमान m. n. भृशायमाना f.

लुडादेश पर
भृशायिष्यत् m. n. भृशायिष्यन्ती f.

लुडादेश आत्म
भृशायिष्यमाण m. n. भृशायिष्यमाणा f.

तव्य
भृशायितव्य m. n. भृशायितव्या f.

अव्यय

तुमुन्
भृशायितुम्

क्त्वा
भृशायित्वा

लिट्
भृशायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria