Declension table of ?bhṛśitavat

Deva

NeuterSingularDualPlural
Nominativebhṛśitavat bhṛśitavantī bhṛśitavatī bhṛśitavanti
Vocativebhṛśitavat bhṛśitavantī bhṛśitavatī bhṛśitavanti
Accusativebhṛśitavat bhṛśitavantī bhṛśitavatī bhṛśitavanti
Instrumentalbhṛśitavatā bhṛśitavadbhyām bhṛśitavadbhiḥ
Dativebhṛśitavate bhṛśitavadbhyām bhṛśitavadbhyaḥ
Ablativebhṛśitavataḥ bhṛśitavadbhyām bhṛśitavadbhyaḥ
Genitivebhṛśitavataḥ bhṛśitavatoḥ bhṛśitavatām
Locativebhṛśitavati bhṛśitavatoḥ bhṛśitavatsu

Adverb -bhṛśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria