Conjugation tables of aśana_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaśanāyāmi aśanāyāvaḥ aśanāyāmaḥ
Secondaśanāyasi aśanāyathaḥ aśanāyatha
Thirdaśanāyati aśanāyataḥ aśanāyanti


Imperfect

ActiveSingularDualPlural
Firstāśanāyam āśanāyāva āśanāyāma
Secondāśanāyaḥ āśanāyatam āśanāyata
Thirdāśanāyat āśanāyatām āśanāyan


Optative

ActiveSingularDualPlural
Firstaśanāyeyam aśanāyeva aśanāyema
Secondaśanāyeḥ aśanāyetam aśanāyeta
Thirdaśanāyet aśanāyetām aśanāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstaśanāyāni aśanāyāva aśanāyāma
Secondaśanāya aśanāyatam aśanāyata
Thirdaśanāyatu aśanāyatām aśanāyantu


Future

ActiveSingularDualPlural
Firstaśanāyiṣyāmi aśanāyiṣyāvaḥ aśanāyiṣyāmaḥ
Secondaśanāyiṣyasi aśanāyiṣyathaḥ aśanāyiṣyatha
Thirdaśanāyiṣyati aśanāyiṣyataḥ aśanāyiṣyanti


MiddleSingularDualPlural
Firstaśanāyiṣye aśanāyiṣyāvahe aśanāyiṣyāmahe
Secondaśanāyiṣyase aśanāyiṣyethe aśanāyiṣyadhve
Thirdaśanāyiṣyate aśanāyiṣyete aśanāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaśanāyitāsmi aśanāyitāsvaḥ aśanāyitāsmaḥ
Secondaśanāyitāsi aśanāyitāsthaḥ aśanāyitāstha
Thirdaśanāyitā aśanāyitārau aśanāyitāraḥ

Participles

Past Passive Participle
aśanita m. n. aśanitā f.

Past Active Participle
aśanitavat m. n. aśanitavatī f.

Present Active Participle
aśanāyat m. n. aśanāyantī f.

Future Active Participle
aśanāyiṣyat m. n. aśanāyiṣyantī f.

Future Middle Participle
aśanāyiṣyamāṇa m. n. aśanāyiṣyamāṇā f.

Future Passive Participle
aśanāyitavya m. n. aśanāyitavyā f.

Indeclinable forms

Infinitive
aśanāyitum

Absolutive
aśanāyitvā

Periphrastic Perfect
aśanāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria