Declension table of ?aśanāyantī

Deva

FeminineSingularDualPlural
Nominativeaśanāyantī aśanāyantyau aśanāyantyaḥ
Vocativeaśanāyanti aśanāyantyau aśanāyantyaḥ
Accusativeaśanāyantīm aśanāyantyau aśanāyantīḥ
Instrumentalaśanāyantyā aśanāyantībhyām aśanāyantībhiḥ
Dativeaśanāyantyai aśanāyantībhyām aśanāyantībhyaḥ
Ablativeaśanāyantyāḥ aśanāyantībhyām aśanāyantībhyaḥ
Genitiveaśanāyantyāḥ aśanāyantyoḥ aśanāyantīnām
Locativeaśanāyantyām aśanāyantyoḥ aśanāyantīṣu

Compound aśanāyanti - aśanāyantī -

Adverb -aśanāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria