Declension table of ?aśanāyitavyā

Deva

FeminineSingularDualPlural
Nominativeaśanāyitavyā aśanāyitavye aśanāyitavyāḥ
Vocativeaśanāyitavye aśanāyitavye aśanāyitavyāḥ
Accusativeaśanāyitavyām aśanāyitavye aśanāyitavyāḥ
Instrumentalaśanāyitavyayā aśanāyitavyābhyām aśanāyitavyābhiḥ
Dativeaśanāyitavyāyai aśanāyitavyābhyām aśanāyitavyābhyaḥ
Ablativeaśanāyitavyāyāḥ aśanāyitavyābhyām aśanāyitavyābhyaḥ
Genitiveaśanāyitavyāyāḥ aśanāyitavyayoḥ aśanāyitavyānām
Locativeaśanāyitavyāyām aśanāyitavyayoḥ aśanāyitavyāsu

Adverb -aśanāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria