Declension table of ?aśanitavat

Deva

MasculineSingularDualPlural
Nominativeaśanitavān aśanitavantau aśanitavantaḥ
Vocativeaśanitavan aśanitavantau aśanitavantaḥ
Accusativeaśanitavantam aśanitavantau aśanitavataḥ
Instrumentalaśanitavatā aśanitavadbhyām aśanitavadbhiḥ
Dativeaśanitavate aśanitavadbhyām aśanitavadbhyaḥ
Ablativeaśanitavataḥ aśanitavadbhyām aśanitavadbhyaḥ
Genitiveaśanitavataḥ aśanitavatoḥ aśanitavatām
Locativeaśanitavati aśanitavatoḥ aśanitavatsu

Compound aśanitavat -

Adverb -aśanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria