Declension table of ?aśanāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeaśanāyiṣyat aśanāyiṣyantī aśanāyiṣyatī aśanāyiṣyanti
Vocativeaśanāyiṣyat aśanāyiṣyantī aśanāyiṣyatī aśanāyiṣyanti
Accusativeaśanāyiṣyat aśanāyiṣyantī aśanāyiṣyatī aśanāyiṣyanti
Instrumentalaśanāyiṣyatā aśanāyiṣyadbhyām aśanāyiṣyadbhiḥ
Dativeaśanāyiṣyate aśanāyiṣyadbhyām aśanāyiṣyadbhyaḥ
Ablativeaśanāyiṣyataḥ aśanāyiṣyadbhyām aśanāyiṣyadbhyaḥ
Genitiveaśanāyiṣyataḥ aśanāyiṣyatoḥ aśanāyiṣyatām
Locativeaśanāyiṣyati aśanāyiṣyatoḥ aśanāyiṣyatsu

Adverb -aśanāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria