Declension table of ?aśanita

Deva

MasculineSingularDualPlural
Nominativeaśanitaḥ aśanitau aśanitāḥ
Vocativeaśanita aśanitau aśanitāḥ
Accusativeaśanitam aśanitau aśanitān
Instrumentalaśanitena aśanitābhyām aśanitaiḥ aśanitebhiḥ
Dativeaśanitāya aśanitābhyām aśanitebhyaḥ
Ablativeaśanitāt aśanitābhyām aśanitebhyaḥ
Genitiveaśanitasya aśanitayoḥ aśanitānām
Locativeaśanite aśanitayoḥ aśaniteṣu

Compound aśanita -

Adverb -aśanitam -aśanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria