Declension table of ?aśanāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaśanāyiṣyamāṇaḥ aśanāyiṣyamāṇau aśanāyiṣyamāṇāḥ
Vocativeaśanāyiṣyamāṇa aśanāyiṣyamāṇau aśanāyiṣyamāṇāḥ
Accusativeaśanāyiṣyamāṇam aśanāyiṣyamāṇau aśanāyiṣyamāṇān
Instrumentalaśanāyiṣyamāṇena aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇaiḥ aśanāyiṣyamāṇebhiḥ
Dativeaśanāyiṣyamāṇāya aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇebhyaḥ
Ablativeaśanāyiṣyamāṇāt aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇebhyaḥ
Genitiveaśanāyiṣyamāṇasya aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇānām
Locativeaśanāyiṣyamāṇe aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇeṣu

Compound aśanāyiṣyamāṇa -

Adverb -aśanāyiṣyamāṇam -aśanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria