Declension table of ?aśanāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeaśanāyiṣyan aśanāyiṣyantau aśanāyiṣyantaḥ
Vocativeaśanāyiṣyan aśanāyiṣyantau aśanāyiṣyantaḥ
Accusativeaśanāyiṣyantam aśanāyiṣyantau aśanāyiṣyataḥ
Instrumentalaśanāyiṣyatā aśanāyiṣyadbhyām aśanāyiṣyadbhiḥ
Dativeaśanāyiṣyate aśanāyiṣyadbhyām aśanāyiṣyadbhyaḥ
Ablativeaśanāyiṣyataḥ aśanāyiṣyadbhyām aśanāyiṣyadbhyaḥ
Genitiveaśanāyiṣyataḥ aśanāyiṣyatoḥ aśanāyiṣyatām
Locativeaśanāyiṣyati aśanāyiṣyatoḥ aśanāyiṣyatsu

Compound aśanāyiṣyat -

Adverb -aśanāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria