Declension table of ?aśanāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaśanāyiṣyantī aśanāyiṣyantyau aśanāyiṣyantyaḥ
Vocativeaśanāyiṣyanti aśanāyiṣyantyau aśanāyiṣyantyaḥ
Accusativeaśanāyiṣyantīm aśanāyiṣyantyau aśanāyiṣyantīḥ
Instrumentalaśanāyiṣyantyā aśanāyiṣyantībhyām aśanāyiṣyantībhiḥ
Dativeaśanāyiṣyantyai aśanāyiṣyantībhyām aśanāyiṣyantībhyaḥ
Ablativeaśanāyiṣyantyāḥ aśanāyiṣyantībhyām aśanāyiṣyantībhyaḥ
Genitiveaśanāyiṣyantyāḥ aśanāyiṣyantyoḥ aśanāyiṣyantīnām
Locativeaśanāyiṣyantyām aśanāyiṣyantyoḥ aśanāyiṣyantīṣu

Compound aśanāyiṣyanti - aśanāyiṣyantī -

Adverb -aśanāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria