Declension table of ?aśanāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaśanāyiṣyamāṇā aśanāyiṣyamāṇe aśanāyiṣyamāṇāḥ
Vocativeaśanāyiṣyamāṇe aśanāyiṣyamāṇe aśanāyiṣyamāṇāḥ
Accusativeaśanāyiṣyamāṇām aśanāyiṣyamāṇe aśanāyiṣyamāṇāḥ
Instrumentalaśanāyiṣyamāṇayā aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇābhiḥ
Dativeaśanāyiṣyamāṇāyai aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇābhyaḥ
Ablativeaśanāyiṣyamāṇāyāḥ aśanāyiṣyamāṇābhyām aśanāyiṣyamāṇābhyaḥ
Genitiveaśanāyiṣyamāṇāyāḥ aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇānām
Locativeaśanāyiṣyamāṇāyām aśanāyiṣyamāṇayoḥ aśanāyiṣyamāṇāsu

Adverb -aśanāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria