Conjugation tables of adhvara

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadhvarīyāmi adhvarīyāvaḥ adhvarīyāmaḥ
Secondadhvarīyasi adhvarīyathaḥ adhvarīyatha
Thirdadhvarīyati adhvarīyataḥ adhvarīyanti


Imperfect

ActiveSingularDualPlural
Firstādhvarīyam ādhvarīyāva ādhvarīyāma
Secondādhvarīyaḥ ādhvarīyatam ādhvarīyata
Thirdādhvarīyat ādhvarīyatām ādhvarīyan


Optative

ActiveSingularDualPlural
Firstadhvarīyeyam adhvarīyeva adhvarīyema
Secondadhvarīyeḥ adhvarīyetam adhvarīyeta
Thirdadhvarīyet adhvarīyetām adhvarīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstadhvarīyāṇi adhvarīyāva adhvarīyāma
Secondadhvarīya adhvarīyatam adhvarīyata
Thirdadhvarīyatu adhvarīyatām adhvarīyantu


Future

ActiveSingularDualPlural
Firstadhvarīyiṣyāmi adhvarīyiṣyāvaḥ adhvarīyiṣyāmaḥ
Secondadhvarīyiṣyasi adhvarīyiṣyathaḥ adhvarīyiṣyatha
Thirdadhvarīyiṣyati adhvarīyiṣyataḥ adhvarīyiṣyanti


MiddleSingularDualPlural
Firstadhvarīyiṣye adhvarīyiṣyāvahe adhvarīyiṣyāmahe
Secondadhvarīyiṣyase adhvarīyiṣyethe adhvarīyiṣyadhve
Thirdadhvarīyiṣyate adhvarīyiṣyete adhvarīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstadhvarīyitāsmi adhvarīyitāsvaḥ adhvarīyitāsmaḥ
Secondadhvarīyitāsi adhvarīyitāsthaḥ adhvarīyitāstha
Thirdadhvarīyitā adhvarīyitārau adhvarīyitāraḥ

Participles

Past Passive Participle
adhvarita m. n. adhvaritā f.

Past Active Participle
adhvaritavat m. n. adhvaritavatī f.

Present Active Participle
adhvarīyat m. n. adhvarīyantī f.

Future Active Participle
adhvarīyiṣyat m. n. adhvarīyiṣyantī f.

Future Middle Participle
adhvarīyiṣyamāṇa m. n. adhvarīyiṣyamāṇā f.

Future Passive Participle
adhvarīyitavya m. n. adhvarīyitavyā f.

Indeclinable forms

Infinitive
adhvarīyitum

Absolutive
adhvarīyitvā

Periphrastic Perfect
adhvarīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria