Declension table of ?adhvarīyiṣyat

Deva

NeuterSingularDualPlural
Nominativeadhvarīyiṣyat adhvarīyiṣyantī adhvarīyiṣyatī adhvarīyiṣyanti
Vocativeadhvarīyiṣyat adhvarīyiṣyantī adhvarīyiṣyatī adhvarīyiṣyanti
Accusativeadhvarīyiṣyat adhvarīyiṣyantī adhvarīyiṣyatī adhvarīyiṣyanti
Instrumentaladhvarīyiṣyatā adhvarīyiṣyadbhyām adhvarīyiṣyadbhiḥ
Dativeadhvarīyiṣyate adhvarīyiṣyadbhyām adhvarīyiṣyadbhyaḥ
Ablativeadhvarīyiṣyataḥ adhvarīyiṣyadbhyām adhvarīyiṣyadbhyaḥ
Genitiveadhvarīyiṣyataḥ adhvarīyiṣyatoḥ adhvarīyiṣyatām
Locativeadhvarīyiṣyati adhvarīyiṣyatoḥ adhvarīyiṣyatsu

Adverb -adhvarīyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria