Declension table of ?adhvarīyitavyā

Deva

FeminineSingularDualPlural
Nominativeadhvarīyitavyā adhvarīyitavye adhvarīyitavyāḥ
Vocativeadhvarīyitavye adhvarīyitavye adhvarīyitavyāḥ
Accusativeadhvarīyitavyām adhvarīyitavye adhvarīyitavyāḥ
Instrumentaladhvarīyitavyayā adhvarīyitavyābhyām adhvarīyitavyābhiḥ
Dativeadhvarīyitavyāyai adhvarīyitavyābhyām adhvarīyitavyābhyaḥ
Ablativeadhvarīyitavyāyāḥ adhvarīyitavyābhyām adhvarīyitavyābhyaḥ
Genitiveadhvarīyitavyāyāḥ adhvarīyitavyayoḥ adhvarīyitavyānām
Locativeadhvarīyitavyāyām adhvarīyitavyayoḥ adhvarīyitavyāsu

Adverb -adhvarīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria