Declension table of ?adhvarīyitavya

Deva

MasculineSingularDualPlural
Nominativeadhvarīyitavyaḥ adhvarīyitavyau adhvarīyitavyāḥ
Vocativeadhvarīyitavya adhvarīyitavyau adhvarīyitavyāḥ
Accusativeadhvarīyitavyam adhvarīyitavyau adhvarīyitavyān
Instrumentaladhvarīyitavyena adhvarīyitavyābhyām adhvarīyitavyaiḥ adhvarīyitavyebhiḥ
Dativeadhvarīyitavyāya adhvarīyitavyābhyām adhvarīyitavyebhyaḥ
Ablativeadhvarīyitavyāt adhvarīyitavyābhyām adhvarīyitavyebhyaḥ
Genitiveadhvarīyitavyasya adhvarīyitavyayoḥ adhvarīyitavyānām
Locativeadhvarīyitavye adhvarīyitavyayoḥ adhvarīyitavyeṣu

Compound adhvarīyitavya -

Adverb -adhvarīyitavyam -adhvarīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria