Declension table of ?adhvarīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeadhvarīyiṣyantī adhvarīyiṣyantyau adhvarīyiṣyantyaḥ
Vocativeadhvarīyiṣyanti adhvarīyiṣyantyau adhvarīyiṣyantyaḥ
Accusativeadhvarīyiṣyantīm adhvarīyiṣyantyau adhvarīyiṣyantīḥ
Instrumentaladhvarīyiṣyantyā adhvarīyiṣyantībhyām adhvarīyiṣyantībhiḥ
Dativeadhvarīyiṣyantyai adhvarīyiṣyantībhyām adhvarīyiṣyantībhyaḥ
Ablativeadhvarīyiṣyantyāḥ adhvarīyiṣyantībhyām adhvarīyiṣyantībhyaḥ
Genitiveadhvarīyiṣyantyāḥ adhvarīyiṣyantyoḥ adhvarīyiṣyantīnām
Locativeadhvarīyiṣyantyām adhvarīyiṣyantyoḥ adhvarīyiṣyantīṣu

Compound adhvarīyiṣyanti - adhvarīyiṣyantī -

Adverb -adhvarīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria