Declension table of ?adhvarīyantī

Deva

FeminineSingularDualPlural
Nominativeadhvarīyantī adhvarīyantyau adhvarīyantyaḥ
Vocativeadhvarīyanti adhvarīyantyau adhvarīyantyaḥ
Accusativeadhvarīyantīm adhvarīyantyau adhvarīyantīḥ
Instrumentaladhvarīyantyā adhvarīyantībhyām adhvarīyantībhiḥ
Dativeadhvarīyantyai adhvarīyantībhyām adhvarīyantībhyaḥ
Ablativeadhvarīyantyāḥ adhvarīyantībhyām adhvarīyantībhyaḥ
Genitiveadhvarīyantyāḥ adhvarīyantyoḥ adhvarīyantīnām
Locativeadhvarīyantyām adhvarīyantyoḥ adhvarīyantīṣu

Compound adhvarīyanti - adhvarīyantī -

Adverb -adhvarīyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria