Declension table of ?adhvarīyiṣyat

Deva

MasculineSingularDualPlural
Nominativeadhvarīyiṣyan adhvarīyiṣyantau adhvarīyiṣyantaḥ
Vocativeadhvarīyiṣyan adhvarīyiṣyantau adhvarīyiṣyantaḥ
Accusativeadhvarīyiṣyantam adhvarīyiṣyantau adhvarīyiṣyataḥ
Instrumentaladhvarīyiṣyatā adhvarīyiṣyadbhyām adhvarīyiṣyadbhiḥ
Dativeadhvarīyiṣyate adhvarīyiṣyadbhyām adhvarīyiṣyadbhyaḥ
Ablativeadhvarīyiṣyataḥ adhvarīyiṣyadbhyām adhvarīyiṣyadbhyaḥ
Genitiveadhvarīyiṣyataḥ adhvarīyiṣyatoḥ adhvarīyiṣyatām
Locativeadhvarīyiṣyati adhvarīyiṣyatoḥ adhvarīyiṣyatsu

Compound adhvarīyiṣyat -

Adverb -adhvarīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria