Declension table of ?adhvarita

Deva

MasculineSingularDualPlural
Nominativeadhvaritaḥ adhvaritau adhvaritāḥ
Vocativeadhvarita adhvaritau adhvaritāḥ
Accusativeadhvaritam adhvaritau adhvaritān
Instrumentaladhvaritena adhvaritābhyām adhvaritaiḥ adhvaritebhiḥ
Dativeadhvaritāya adhvaritābhyām adhvaritebhyaḥ
Ablativeadhvaritāt adhvaritābhyām adhvaritebhyaḥ
Genitiveadhvaritasya adhvaritayoḥ adhvaritānām
Locativeadhvarite adhvaritayoḥ adhvariteṣu

Compound adhvarita -

Adverb -adhvaritam -adhvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria