Declension table of ?adhvaritavat

Deva

MasculineSingularDualPlural
Nominativeadhvaritavān adhvaritavantau adhvaritavantaḥ
Vocativeadhvaritavan adhvaritavantau adhvaritavantaḥ
Accusativeadhvaritavantam adhvaritavantau adhvaritavataḥ
Instrumentaladhvaritavatā adhvaritavadbhyām adhvaritavadbhiḥ
Dativeadhvaritavate adhvaritavadbhyām adhvaritavadbhyaḥ
Ablativeadhvaritavataḥ adhvaritavadbhyām adhvaritavadbhyaḥ
Genitiveadhvaritavataḥ adhvaritavatoḥ adhvaritavatām
Locativeadhvaritavati adhvaritavatoḥ adhvaritavatsu

Compound adhvaritavat -

Adverb -adhvaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria