Conjugation tables of abhra

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstabhrāye abhrāyāvahe abhrāyāmahe
Secondabhrāyase abhrāyethe abhrāyadhve
Thirdabhrāyate abhrāyete abhrāyante


Imperfect

MiddleSingularDualPlural
Firstābhrāye ābhrāyāvahi ābhrāyāmahi
Secondābhrāyathāḥ ābhrāyethām ābhrāyadhvam
Thirdābhrāyata ābhrāyetām ābhrāyanta


Optative

MiddleSingularDualPlural
Firstabhrāyeya abhrāyevahi abhrāyemahi
Secondabhrāyethāḥ abhrāyeyāthām abhrāyedhvam
Thirdabhrāyeta abhrāyeyātām abhrāyeran


Imperative

MiddleSingularDualPlural
Firstabhrāyai abhrāyāvahai abhrāyāmahai
Secondabhrāyasva abhrāyethām abhrāyadhvam
Thirdabhrāyatām abhrāyetām abhrāyantām


Future

ActiveSingularDualPlural
Firstabhrāyiṣyāmi abhrāyiṣyāvaḥ abhrāyiṣyāmaḥ
Secondabhrāyiṣyasi abhrāyiṣyathaḥ abhrāyiṣyatha
Thirdabhrāyiṣyati abhrāyiṣyataḥ abhrāyiṣyanti


MiddleSingularDualPlural
Firstabhrāyiṣye abhrāyiṣyāvahe abhrāyiṣyāmahe
Secondabhrāyiṣyase abhrāyiṣyethe abhrāyiṣyadhve
Thirdabhrāyiṣyate abhrāyiṣyete abhrāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstabhrāyitāsmi abhrāyitāsvaḥ abhrāyitāsmaḥ
Secondabhrāyitāsi abhrāyitāsthaḥ abhrāyitāstha
Thirdabhrāyitā abhrāyitārau abhrāyitāraḥ

Participles

Past Passive Participle
abhrita m. n. abhritā f.

Past Active Participle
abhritavat m. n. abhritavatī f.

Present Middle Participle
abhrāyamāṇa m. n. abhrāyamāṇā f.

Future Active Participle
abhrāyiṣyat m. n. abhrāyiṣyantī f.

Future Middle Participle
abhrāyiṣyamāṇa m. n. abhrāyiṣyamāṇā f.

Future Passive Participle
abhrāyitavya m. n. abhrāyitavyā f.

Indeclinable forms

Infinitive
abhrāyitum

Absolutive
abhrāyitvā

Periphrastic Perfect
abhrāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria