Declension table of abhrita

Deva

NeuterSingularDualPlural
Nominativeabhritam abhrite abhritāni
Vocativeabhrita abhrite abhritāni
Accusativeabhritam abhrite abhritāni
Instrumentalabhritena abhritābhyām abhritaiḥ
Dativeabhritāya abhritābhyām abhritebhyaḥ
Ablativeabhritāt abhritābhyām abhritebhyaḥ
Genitiveabhritasya abhritayoḥ abhritānām
Locativeabhrite abhritayoḥ abhriteṣu

Compound abhrita -

Adverb -abhritam -abhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria