तिङन्तावली अभ्र

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअभ्रायते अभ्रायेते अभ्रायन्ते
मध्यमअभ्रायसे अभ्रायेथे अभ्रायध्वे
उत्तमअभ्राये अभ्रायावहे अभ्रायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआभ्रायत आभ्रायेताम् आभ्रायन्त
मध्यमआभ्रायथाः आभ्रायेथाम् आभ्रायध्वम्
उत्तमआभ्राये आभ्रायावहि आभ्रायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअभ्रायेत अभ्रायेयाताम् अभ्रायेरन्
मध्यमअभ्रायेथाः अभ्रायेयाथाम् अभ्रायेध्वम्
उत्तमअभ्रायेय अभ्रायेवहि अभ्रायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअभ्रायताम् अभ्रायेताम् अभ्रायन्ताम्
मध्यमअभ्रायस्व अभ्रायेथाम् अभ्रायध्वम्
उत्तमअभ्रायै अभ्रायावहै अभ्रायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रायिष्यति अभ्रायिष्यतः अभ्रायिष्यन्ति
मध्यमअभ्रायिष्यसि अभ्रायिष्यथः अभ्रायिष्यथ
उत्तमअभ्रायिष्यामि अभ्रायिष्यावः अभ्रायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअभ्रायिष्यते अभ्रायिष्येते अभ्रायिष्यन्ते
मध्यमअभ्रायिष्यसे अभ्रायिष्येथे अभ्रायिष्यध्वे
उत्तमअभ्रायिष्ये अभ्रायिष्यावहे अभ्रायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअभ्रायिता अभ्रायितारौ अभ्रायितारः
मध्यमअभ्रायितासि अभ्रायितास्थः अभ्रायितास्थ
उत्तमअभ्रायितास्मि अभ्रायितास्वः अभ्रायितास्मः

कृदन्त

क्त
अभ्रित m. n. अभ्रिता f.

क्तवतु
अभ्रितवत् m. n. अभ्रितवती f.

शानच्
अभ्रायमाण m. n. अभ्रायमाणा f.

लुडादेश पर
अभ्रायिष्यत् m. n. अभ्रायिष्यन्ती f.

लुडादेश आत्म
अभ्रायिष्यमाण m. n. अभ्रायिष्यमाणा f.

तव्य
अभ्रायितव्य m. n. अभ्रायितव्या f.

अव्यय

तुमुन्
अभ्रायितुम्

क्त्वा
अभ्रायित्वा

लिट्
अभ्रायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria