Declension table of ?abhrāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeabhrāyiṣyan abhrāyiṣyantau abhrāyiṣyantaḥ
Vocativeabhrāyiṣyan abhrāyiṣyantau abhrāyiṣyantaḥ
Accusativeabhrāyiṣyantam abhrāyiṣyantau abhrāyiṣyataḥ
Instrumentalabhrāyiṣyatā abhrāyiṣyadbhyām abhrāyiṣyadbhiḥ
Dativeabhrāyiṣyate abhrāyiṣyadbhyām abhrāyiṣyadbhyaḥ
Ablativeabhrāyiṣyataḥ abhrāyiṣyadbhyām abhrāyiṣyadbhyaḥ
Genitiveabhrāyiṣyataḥ abhrāyiṣyatoḥ abhrāyiṣyatām
Locativeabhrāyiṣyati abhrāyiṣyatoḥ abhrāyiṣyatsu

Compound abhrāyiṣyat -

Adverb -abhrāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria