Declension table of ?abhrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeabhrāyamāṇaḥ abhrāyamāṇau abhrāyamāṇāḥ
Vocativeabhrāyamāṇa abhrāyamāṇau abhrāyamāṇāḥ
Accusativeabhrāyamāṇam abhrāyamāṇau abhrāyamāṇān
Instrumentalabhrāyamāṇena abhrāyamāṇābhyām abhrāyamāṇaiḥ abhrāyamāṇebhiḥ
Dativeabhrāyamāṇāya abhrāyamāṇābhyām abhrāyamāṇebhyaḥ
Ablativeabhrāyamāṇāt abhrāyamāṇābhyām abhrāyamāṇebhyaḥ
Genitiveabhrāyamāṇasya abhrāyamāṇayoḥ abhrāyamāṇānām
Locativeabhrāyamāṇe abhrāyamāṇayoḥ abhrāyamāṇeṣu

Compound abhrāyamāṇa -

Adverb -abhrāyamāṇam -abhrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria