Declension table of ?abhrāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeabhrāyiṣyantī abhrāyiṣyantyau abhrāyiṣyantyaḥ
Vocativeabhrāyiṣyanti abhrāyiṣyantyau abhrāyiṣyantyaḥ
Accusativeabhrāyiṣyantīm abhrāyiṣyantyau abhrāyiṣyantīḥ
Instrumentalabhrāyiṣyantyā abhrāyiṣyantībhyām abhrāyiṣyantībhiḥ
Dativeabhrāyiṣyantyai abhrāyiṣyantībhyām abhrāyiṣyantībhyaḥ
Ablativeabhrāyiṣyantyāḥ abhrāyiṣyantībhyām abhrāyiṣyantībhyaḥ
Genitiveabhrāyiṣyantyāḥ abhrāyiṣyantyoḥ abhrāyiṣyantīnām
Locativeabhrāyiṣyantyām abhrāyiṣyantyoḥ abhrāyiṣyantīṣu

Compound abhrāyiṣyanti - abhrāyiṣyantī -

Adverb -abhrāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria