Declension table of ?abhrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhrāyamāṇā abhrāyamāṇe abhrāyamāṇāḥ
Vocativeabhrāyamāṇe abhrāyamāṇe abhrāyamāṇāḥ
Accusativeabhrāyamāṇām abhrāyamāṇe abhrāyamāṇāḥ
Instrumentalabhrāyamāṇayā abhrāyamāṇābhyām abhrāyamāṇābhiḥ
Dativeabhrāyamāṇāyai abhrāyamāṇābhyām abhrāyamāṇābhyaḥ
Ablativeabhrāyamāṇāyāḥ abhrāyamāṇābhyām abhrāyamāṇābhyaḥ
Genitiveabhrāyamāṇāyāḥ abhrāyamāṇayoḥ abhrāyamāṇānām
Locativeabhrāyamāṇāyām abhrāyamāṇayoḥ abhrāyamāṇāsu

Adverb -abhrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria