Declension table of ?abhrāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeabhrāyiṣyat abhrāyiṣyantī abhrāyiṣyatī abhrāyiṣyanti
Vocativeabhrāyiṣyat abhrāyiṣyantī abhrāyiṣyatī abhrāyiṣyanti
Accusativeabhrāyiṣyat abhrāyiṣyantī abhrāyiṣyatī abhrāyiṣyanti
Instrumentalabhrāyiṣyatā abhrāyiṣyadbhyām abhrāyiṣyadbhiḥ
Dativeabhrāyiṣyate abhrāyiṣyadbhyām abhrāyiṣyadbhyaḥ
Ablativeabhrāyiṣyataḥ abhrāyiṣyadbhyām abhrāyiṣyadbhyaḥ
Genitiveabhrāyiṣyataḥ abhrāyiṣyatoḥ abhrāyiṣyatām
Locativeabhrāyiṣyati abhrāyiṣyatoḥ abhrāyiṣyatsu

Adverb -abhrāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria