Declension table of ?abhrāyitavyā

Deva

FeminineSingularDualPlural
Nominativeabhrāyitavyā abhrāyitavye abhrāyitavyāḥ
Vocativeabhrāyitavye abhrāyitavye abhrāyitavyāḥ
Accusativeabhrāyitavyām abhrāyitavye abhrāyitavyāḥ
Instrumentalabhrāyitavyayā abhrāyitavyābhyām abhrāyitavyābhiḥ
Dativeabhrāyitavyāyai abhrāyitavyābhyām abhrāyitavyābhyaḥ
Ablativeabhrāyitavyāyāḥ abhrāyitavyābhyām abhrāyitavyābhyaḥ
Genitiveabhrāyitavyāyāḥ abhrāyitavyayoḥ abhrāyitavyānām
Locativeabhrāyitavyāyām abhrāyitavyayoḥ abhrāyitavyāsu

Adverb -abhrāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria