Conjugation tables of ?śrai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrāyāmi śrāyāvaḥ śrāyāmaḥ
Secondśrāyasi śrāyathaḥ śrāyatha
Thirdśrāyati śrāyataḥ śrāyanti


MiddleSingularDualPlural
Firstśrāye śrāyāvahe śrāyāmahe
Secondśrāyase śrāyethe śrāyadhve
Thirdśrāyate śrāyete śrāyante


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśrāyam aśrāyāva aśrāyāma
Secondaśrāyaḥ aśrāyatam aśrāyata
Thirdaśrāyat aśrāyatām aśrāyan


MiddleSingularDualPlural
Firstaśrāye aśrāyāvahi aśrāyāmahi
Secondaśrāyathāḥ aśrāyethām aśrāyadhvam
Thirdaśrāyata aśrāyetām aśrāyanta


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśrāyeyam śrāyeva śrāyema
Secondśrāyeḥ śrāyetam śrāyeta
Thirdśrāyet śrāyetām śrāyeyuḥ


MiddleSingularDualPlural
Firstśrāyeya śrāyevahi śrāyemahi
Secondśrāyethāḥ śrāyeyāthām śrāyedhvam
Thirdśrāyeta śrāyeyātām śrāyeran


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśrāyāṇi śrāyāva śrāyāma
Secondśrāya śrāyatam śrāyata
Thirdśrāyatu śrāyatām śrāyantu


MiddleSingularDualPlural
Firstśrāyai śrāyāvahai śrāyāmahai
Secondśrāyasva śrāyethām śrāyadhvam
Thirdśrāyatām śrāyetām śrāyantām


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśraiṣyāmi śraiṣyāvaḥ śraiṣyāmaḥ
Secondśraiṣyasi śraiṣyathaḥ śraiṣyatha
Thirdśraiṣyati śraiṣyataḥ śraiṣyanti


MiddleSingularDualPlural
Firstśraiṣye śraiṣyāvahe śraiṣyāmahe
Secondśraiṣyase śraiṣyethe śraiṣyadhve
Thirdśraiṣyate śraiṣyete śraiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrātāsmi śrātāsvaḥ śrātāsmaḥ
Secondśrātāsi śrātāsthaḥ śrātāstha
Thirdśrātā śrātārau śrātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrau śaśriva śaśrima
Secondśaśritha śaśrātha śaśrathuḥ śaśra
Thirdśaśrau śaśratuḥ śaśruḥ


MiddleSingularDualPlural
Firstśaśre śaśrivahe śaśrimahe
Secondśaśriṣe śaśrāthe śaśridhve
Thirdśaśre śaśrāte śaśrire


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrīta m. n. śrītā f.

Past Active Participle
śrītavat m. n. śrītavatī f.

Present Active Participle
śrāyat m. n. śrāyantī f.

Present Middle Participle
śrāyamāṇa m. n. śrāyamāṇā f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śraiṣyat m. n. śraiṣyantī f.

Future Middle Participle
śraiṣyamāṇa m. n. śraiṣyamāṇā f.

Future Passive Participle
śrātavya m. n. śrātavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrāyaṇīya m. n. śrāyaṇīyā f.

Perfect Active Participle
śaśrivas m. n. śaśruṣī f.

Perfect Middle Participle
śaśrāṇa m. n. śaśrāṇā f.

Indeclinable forms

Infinitive
śrātum

Absolutive
śrītvā

Absolutive
-śrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria