Declension table of ?śraiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraiṣyamāṇā śraiṣyamāṇe śraiṣyamāṇāḥ
Vocativeśraiṣyamāṇe śraiṣyamāṇe śraiṣyamāṇāḥ
Accusativeśraiṣyamāṇām śraiṣyamāṇe śraiṣyamāṇāḥ
Instrumentalśraiṣyamāṇayā śraiṣyamāṇābhyām śraiṣyamāṇābhiḥ
Dativeśraiṣyamāṇāyai śraiṣyamāṇābhyām śraiṣyamāṇābhyaḥ
Ablativeśraiṣyamāṇāyāḥ śraiṣyamāṇābhyām śraiṣyamāṇābhyaḥ
Genitiveśraiṣyamāṇāyāḥ śraiṣyamāṇayoḥ śraiṣyamāṇānām
Locativeśraiṣyamāṇāyām śraiṣyamāṇayoḥ śraiṣyamāṇāsu

Adverb -śraiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria