Declension table of ?śaśrāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśrāṇam śaśrāṇe śaśrāṇāni
Vocativeśaśrāṇa śaśrāṇe śaśrāṇāni
Accusativeśaśrāṇam śaśrāṇe śaśrāṇāni
Instrumentalśaśrāṇena śaśrāṇābhyām śaśrāṇaiḥ
Dativeśaśrāṇāya śaśrāṇābhyām śaśrāṇebhyaḥ
Ablativeśaśrāṇāt śaśrāṇābhyām śaśrāṇebhyaḥ
Genitiveśaśrāṇasya śaśrāṇayoḥ śaśrāṇānām
Locativeśaśrāṇe śaśrāṇayoḥ śaśrāṇeṣu

Compound śaśrāṇa -

Adverb -śaśrāṇam -śaśrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria