Declension table of ?śrāyaṇīya

Deva

MasculineSingularDualPlural
Nominativeśrāyaṇīyaḥ śrāyaṇīyau śrāyaṇīyāḥ
Vocativeśrāyaṇīya śrāyaṇīyau śrāyaṇīyāḥ
Accusativeśrāyaṇīyam śrāyaṇīyau śrāyaṇīyān
Instrumentalśrāyaṇīyena śrāyaṇīyābhyām śrāyaṇīyaiḥ śrāyaṇīyebhiḥ
Dativeśrāyaṇīyāya śrāyaṇīyābhyām śrāyaṇīyebhyaḥ
Ablativeśrāyaṇīyāt śrāyaṇīyābhyām śrāyaṇīyebhyaḥ
Genitiveśrāyaṇīyasya śrāyaṇīyayoḥ śrāyaṇīyānām
Locativeśrāyaṇīye śrāyaṇīyayoḥ śrāyaṇīyeṣu

Compound śrāyaṇīya -

Adverb -śrāyaṇīyam -śrāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria