Declension table of ?śrāyaṇīya

Deva

NeuterSingularDualPlural
Nominativeśrāyaṇīyam śrāyaṇīye śrāyaṇīyāni
Vocativeśrāyaṇīya śrāyaṇīye śrāyaṇīyāni
Accusativeśrāyaṇīyam śrāyaṇīye śrāyaṇīyāni
Instrumentalśrāyaṇīyena śrāyaṇīyābhyām śrāyaṇīyaiḥ
Dativeśrāyaṇīyāya śrāyaṇīyābhyām śrāyaṇīyebhyaḥ
Ablativeśrāyaṇīyāt śrāyaṇīyābhyām śrāyaṇīyebhyaḥ
Genitiveśrāyaṇīyasya śrāyaṇīyayoḥ śrāyaṇīyānām
Locativeśrāyaṇīye śrāyaṇīyayoḥ śrāyaṇīyeṣu

Compound śrāyaṇīya -

Adverb -śrāyaṇīyam -śrāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria