Declension table of ?śraiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraiṣyamāṇam śraiṣyamāṇe śraiṣyamāṇāni
Vocativeśraiṣyamāṇa śraiṣyamāṇe śraiṣyamāṇāni
Accusativeśraiṣyamāṇam śraiṣyamāṇe śraiṣyamāṇāni
Instrumentalśraiṣyamāṇena śraiṣyamāṇābhyām śraiṣyamāṇaiḥ
Dativeśraiṣyamāṇāya śraiṣyamāṇābhyām śraiṣyamāṇebhyaḥ
Ablativeśraiṣyamāṇāt śraiṣyamāṇābhyām śraiṣyamāṇebhyaḥ
Genitiveśraiṣyamāṇasya śraiṣyamāṇayoḥ śraiṣyamāṇānām
Locativeśraiṣyamāṇe śraiṣyamāṇayoḥ śraiṣyamāṇeṣu

Compound śraiṣyamāṇa -

Adverb -śraiṣyamāṇam -śraiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria