Declension table of ?śrāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrāyamāṇaḥ śrāyamāṇau śrāyamāṇāḥ
Vocativeśrāyamāṇa śrāyamāṇau śrāyamāṇāḥ
Accusativeśrāyamāṇam śrāyamāṇau śrāyamāṇān
Instrumentalśrāyamāṇena śrāyamāṇābhyām śrāyamāṇaiḥ śrāyamāṇebhiḥ
Dativeśrāyamāṇāya śrāyamāṇābhyām śrāyamāṇebhyaḥ
Ablativeśrāyamāṇāt śrāyamāṇābhyām śrāyamāṇebhyaḥ
Genitiveśrāyamāṇasya śrāyamāṇayoḥ śrāyamāṇānām
Locativeśrāyamāṇe śrāyamāṇayoḥ śrāyamāṇeṣu

Compound śrāyamāṇa -

Adverb -śrāyamāṇam -śrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria