Declension table of ?śraiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśraiṣyantī śraiṣyantyau śraiṣyantyaḥ
Vocativeśraiṣyanti śraiṣyantyau śraiṣyantyaḥ
Accusativeśraiṣyantīm śraiṣyantyau śraiṣyantīḥ
Instrumentalśraiṣyantyā śraiṣyantībhyām śraiṣyantībhiḥ
Dativeśraiṣyantyai śraiṣyantībhyām śraiṣyantībhyaḥ
Ablativeśraiṣyantyāḥ śraiṣyantībhyām śraiṣyantībhyaḥ
Genitiveśraiṣyantyāḥ śraiṣyantyoḥ śraiṣyantīnām
Locativeśraiṣyantyām śraiṣyantyoḥ śraiṣyantīṣu

Compound śraiṣyanti - śraiṣyantī -

Adverb -śraiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria