Declension table of ?śrāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrāyamāṇam śrāyamāṇe śrāyamāṇāni
Vocativeśrāyamāṇa śrāyamāṇe śrāyamāṇāni
Accusativeśrāyamāṇam śrāyamāṇe śrāyamāṇāni
Instrumentalśrāyamāṇena śrāyamāṇābhyām śrāyamāṇaiḥ
Dativeśrāyamāṇāya śrāyamāṇābhyām śrāyamāṇebhyaḥ
Ablativeśrāyamāṇāt śrāyamāṇābhyām śrāyamāṇebhyaḥ
Genitiveśrāyamāṇasya śrāyamāṇayoḥ śrāyamāṇānām
Locativeśrāyamāṇe śrāyamāṇayoḥ śrāyamāṇeṣu

Compound śrāyamāṇa -

Adverb -śrāyamāṇam -śrāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria